The Single Best Strategy To Use For bhairav kavach

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

೨೦

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः



योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

केन more info सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page